New Step by Step Map For bhairav kavach

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥



जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥



यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

೨೨

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।



॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

कार्य पर विजय प्राप्त करने के लिए संसार में इससें बड़ा get more info कोई कवच नही है।

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

Report this wiki page